संस्कृत शब्द​ एकं का अर्थ (Meaning of Samskrit word ekaM)

एकं

वर्णविच्छेदः – ए + क् + अं
  • तत्र सः एकं घटं पश्यति।
  • सः वने एकं घटम् अपश्यत्।
  • एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते।
  • यूयं सर्वे कुत्र गतवन्तः आस्त​? — वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म​।
  • राजा पेरिस्नगरे वसन् एकं सुविख्यातं सुवर्णापणं गत्वा बहूनि आभरणानि क्रीतवान्।

हिन्दी में अर्थ​

एक

Meaning in English

one