notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ वैदग्ध्यं का अर्थ (Meaning of Samskrit word vaidagdhyaM)

वैदग्ध्यं 🔊

वर्णविच्छेदः – व् + ऐ + द् + अ + ग् + ध् + य् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — वैदग्ध्य
  • कुलक्रमम् अनुवर्तते, शीलं पश्यति, नाचारं परिपालयति, सत्यम् अनुबुध्यते, वैदग्ध्यं गणयति।
  • सा विविधेषु क्षेत्रेषु वैदग्ध्यं प्रदर्शयति।
  • वैदग्ध्यं विना फलं नास्ति।

हिन्दी में अर्थ​

पांडित्य

Meaning in English

wisdom by knowledge

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)