Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ अनुबुध्यते का अर्थ (Meaning of Samskrit word anubudhyate)

अनुबुध्यते 🔊

वर्णविच्छेदः – अ + न् + उ + ब् + उ + ध् + य् + अ + त् + ए
एकवचनम् पुरुषः — प्रथमः आत्मनेपदम् क्रियापदम् लट्लकारः धातुः — बुध् उपसर्गः — अनु
  • कुलक्रमम् अनुवर्तते, शीलं पश्यति, नाचारं परिपालयति, सत्यम् अनुबुध्यते, वैदग्ध्यं गणयति।
  • सः सत्यम् अनुबुध्यते।
  • सः धर्मम् अनुबुध्यते।
  • सा पाठभागम् अनुबुध्यते।

हिन्दी में अर्थ​

समझता है

Meaning in English

understands

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)