notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ गणयति का अर्थ (Meaning of Samskrit word gaNayati)

गणयति 🔊

वर्णविच्छेदः – ग् + अ + ण् + अ + य् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः परस्मैपदम् क्रियापदम् लट्लकारः धातुः — गण्
  • कुलक्रमम् अनुवर्तते, शीलं पश्यति, नाचारं परिपालयति, सत्यम् अनुबुध्यते, वैदग्ध्यं गणयति।
  • सः पुस्तकानि गणयति।
  • सा संख्यां गणयति।
  • एषः धनं गणयति।

हिन्दी में अर्थ​

गिनता है

Meaning in English

counts

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)