Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ वृद्धः का अर्थ (Meaning of Samskrit word vRRiddhaH)

वृद्धः

वर्णविच्छेदः – व् + ऋ + द् + ध् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • वृद्धः पश्यति।
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।
  • गच्छता कालेन सः वृद्धः जातः।

हिन्दी में अर्थ​

वृद्ध

Meaning in English

an old man

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)