संस्कृत शब्द​ वृद्धः का अर्थ (Meaning of Samskrit word vRRiddhaH)

वृद्धः

वर्णविच्छेदः – व् + ऋ + द् + ध् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • वृद्धः पश्यति।
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।
  • गच्छता कालेन सः वृद्धः जातः।

हिन्दी में अर्थ​

वृद्ध

Meaning in English

an old man