संस्कृत शब्द वृद्धः का अर्थ (Meaning of Samskrit word vRRiddhaH)
वृद्धः
वर्णविच्छेदः – व् + ऋ + द् + ध् + अः
- वृद्धः पश्यति।
- कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म।
- गच्छता कालेन सः वृद्धः जातः।
हिन्दी में अर्थ
वृद्ध
Meaning in English
an old man

