संस्कृत शब्द​ उत्तिष्ठति का अर्थ (Meaning of Samskrit word uttiShThati)

उत्तिष्ठति

वर्णविच्छेदः – उ + त् + त् + इ + ष् + ठ् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • रमेशः प्रातःकाले पञ्चवादने उत्तिष्ठति।
  • पुरुषः उत्तिष्ठति।

हिन्दी में अर्थ​

उठता/उठती है

Meaning in English

gets up