संस्कृत शब्द​ उपविष्टः का अर्थ (Meaning of Samskrit word upaviShTaH)

उपविष्टः

वर्णविच्छेदः – उ + प् + अ + व् + इ + ष् + ट् + अः
  • रावणस्य आस्थानम्। रावणः सिंहासने उपविष्टः अस्ति। पुरतः तिष्ठति बद्धः आञ्जनेयः।

हिन्दी में अर्थ​

बैठा हुआ

Meaning in English

seated