संस्कृत शब्द उपविष्टः का अर्थ (Meaning of Samskrit word upaviShTaH)
उपविष्टः
वर्णविच्छेदः – उ + प् + अ + व् + इ + ष् + ट् + अः
- रावणः सिंहासने उपविष्टः अस्ति।
- एकदा स्वामिविवेकानन्दः एकस्यां बृहत्-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः।
हिन्दी में अर्थ
बैठा हुआ
Meaning in English
seated

