संस्कृत शब्द​ सिंहासने का अर्थ (Meaning of Samskrit word siMhAsane)

सिंहासने

वर्णविच्छेदः – स् + इं + ह् + आ + स् + अ + न् + ए
  • रावणस्य आस्थानम्। रावणः सिंहासने उपविष्टः अस्ति। पुरतः तिष्ठति बद्धः आञ्जनेयः।

हिन्दी में अर्थ​

सिंहासन पर

Meaning in English

on the throne