संस्कृत शब्द​ तिष्ठति का अर्थ (Meaning of Samskrit word tiShThati)

तिष्ठति

वर्णविच्छेदः – त् + इ + ष् + ठ् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • रावणस्य आस्थानम्। रावणः सिंहासने उपविष्टः अस्ति। पुरतः तिष्ठति बद्धः आञ्जनेयः।

हिन्दी में अर्थ​

खड़ा है

Meaning in English

stands