संस्कृत शब्द​ त्वम् का अर्थ (Meaning of Samskrit word tvam)

त्वम्

वर्णविच्छेदः – त् + व् + अ + म्
एकवचनम् पुरुषः — मध्यमः सर्वनाम
  • अत्र त्वम् आगच्छ​।
  • त्वम् अपि कपोतेभ्यः अन्नं देहि।
  • अर्जुन​! त्वम् अचिन्तनीयान् विषयान् मा चिन्तय​।
  • त्वम् अद्य सायङ्काले किं करिष्यसि?

हिन्दी में अर्थ​

आप, तुम​

Meaning in English

you