संस्कृत शब्द​ अहम् का अर्थ (Meaning of Samskrit word aham)

अहम्

वर्णविच्छेदः – अ + ह् + अ + म्
एकवचनम् पुरुषः — उत्तमः सर्वनाम
  • अहम् अध्यापिका अस्मि।
  • अहम् अचिन्तयम्।
  • अहम् आदौ स्नानं करोमि।
  • अहम् अस्य शाल्वस्य वधं करिष्यामि।
  • अहम् एकत्र अधिकारी, अपरत्र समाजसेवी अपि।

हिन्दी में अर्थ​

मैं

Meaning in English

I