notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ अहम् का अर्थ (Meaning of Samskrit word aham)

अहम्

वर्णविच्छेदः – अ + ह् + अ + म्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा सर्वनाम मूलशब्दः — अस्मद्
  • अहम् अध्यापिका अस्मि।
  • अहम् अचिन्तयम्।
  • अहम् आदौ स्नानं करोमि।
  • अहम् अस्य शाल्वस्य वधं करिष्यामि।
  • अहं छात्रा।

हिन्दी में अर्थ​

मैं

Meaning in English

I

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)