संस्कृत शब्द​ सः का अर्थ (Meaning of Samskrit word saH)

सः

वर्णविच्छेदः – स् + अः
एकवचनम् पुँल्लिङ्गम् सर्वनाम
  • सः कुत्र गच्छति?
  • सः अपठत्।
  • सः अध्ययनेन अत्र वसति।
  • सः छात्रः अस्ति।
  • एकदा सः आहारम् अन्विष्यन् नगरम् आगच्छत्।
  • सः भिक्षाटनेन जीवनं करोति स्म​।
  • अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते।

हिन्दी में अर्थ​

वह, वो

Meaning in English

He