#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ सः का अर्थ (Meaning of Samskrit word saH)

सः

वर्णविच्छेदः – स् + अः
एकवचनम् पुँल्लिङ्गम् सर्वनाम
  • सः कुत्र गच्छति?
  • सः अपठत्।
  • सः अध्ययनेन अत्र वसति।
  • सः छात्रः अस्ति।
  • एकदा सः आहारम् अन्विष्यन् नगरम् आगच्छत्।
  • सः भिक्षाटनेन जीवनं करोति स्म​।
  • अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते।

हिन्दी में अर्थ​

वह, वो

Meaning in English

He

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)