notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ बद्धः का अर्थ (Meaning of Samskrit word baddhaH)

बद्धः

वर्णविच्छेदः – ब् + अ + द् + ध् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — बद्ध
  • रावणस्य आस्थानम्। रावणः सिंहासने उपविष्टः अस्ति। पुरतः तिष्ठति बद्धः आञ्जनेयः।
  • सः बद्धः अस्ति।

हिन्दी में अर्थ​

बंधा हुआ

Meaning in English

bound

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)