संस्कृत शब्द​ तान् का अर्थ (Meaning of Samskrit word tAn)

तान्

वर्णविच्छेदः – त् + आ + न्
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया सर्वनाम
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।
  • सा गीताश्लोकान् वदति। प्रणवः तान् अनुवदति।

हिन्दी में अर्थ​

उन्हें, उसे

Meaning in English

them