संस्कृत शब्द​ आपणे का अर्थ (Meaning of Samskrit word ApaNe)

आपणे

वर्णविच्छेदः – आ + प् + अ + ण् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।

हिन्दी में अर्थ​

दुकान में

Meaning in English

in the shop/market