संस्कृत शब्द​ गृह्णाति का अर्थ (Meaning of Samskrit word gRRihNAti)

गृह्णाति

वर्णविच्छेदः – ग् + ऋ + ह् + ण् + आ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।

हिन्दी में अर्थ​

लेता है, स्वीकार करता है

Meaning in English

takes, obtains, accepts

एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • शत्रुः तं कण्ठे गृह्णाति।

हिन्दी में अर्थ​

पकड़ लेता है

Meaning in English

grabs