notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ सुलभम् का अर्थ (Meaning of Samskrit word sulabham)

सुलभम्

वर्णविच्छेदः – स् + उ + ल् + अ + भ् + अ + म्
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा
  • हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते?
  • पञ्चतत्त्वानि सुलभम् उपलभ्यन्ते, यद्वा भूत्वा सर्वे सुखं अनुभवन्ति।
  • सुलभम् जलं जीवनस्य आधारः अस्ति।

हिन्दी में अर्थ​

सुलभ है

Meaning in English

easy to attain

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)