संस्कृत शब्द सुलभम् का अर्थ (Meaning of Samskrit word sulabham)
सुलभम्
वर्णविच्छेदः – स् + उ + ल् + अ + भ् + अ + म्
- हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते?
- पञ्चतत्त्वानि सुलभम् उपलभ्यन्ते, यद्वा भूत्वा सर्वे सुखं अनुभवन्ति।
- सुलभम् जलं जीवनस्य आधारः अस्ति।
हिन्दी में अर्थ
सुलभ है
Meaning in English
easy to attain

