संस्कृत शब्द भोजनार्थं का अर्थ (Meaning of Samskrit word bhojanArthaM)
भोजनार्थं
वर्णविच्छेदः – भ् + ओ + ज् + अ + न् + आ + र् + थ् + अं
- हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते?
- भोजनार्थं अन्नं सर्वत्र उपलब्धम् अस्ति।
- भोजनार्थं मांसं शुद्धं नित्यम् उपयुज्यते।
हिन्दी में अर्थ
खाने के लिए
Meaning in English
to eal

