संस्कृत शब्द स्नानार्थं का अर्थ (Meaning of Samskrit word snAnArthaM)
स्नानार्थं
वर्णविच्छेदः – स् + न् + आ + न् + आ + र् + थ् + अं
- हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते?
- स्नानार्थं भक्ताः तीर्थं गच्छन्ति।
- स्नानार्थं जलं पवित्रं भवति।
हिन्दी में अर्थ
नहाने के लिये
Meaning in English
to bath

