संस्कृत शब्द​ स्त्रीविषयकैः का अर्थ (Meaning of Samskrit word strIviShayakaiH)

स्त्रीविषयकैः

वर्णविच्छेदः – स् + त् + र् + ई + व् + इ + ष् + अ + य् + अ + क् + ऐः
  • तत्र सा सनातनधर्मस्य स्त्रीविषयकैः उत्तमविचारैः प्रभाविता जाता।

हिन्दी में अर्थ​

महिलाओं के बारे

Meaning in English

about women