संस्कृत शब्द​ सनातनधर्मस्य का अर्थ (Meaning of Samskrit word sanAtanadharmasya)

सनातनधर्मस्य

वर्णविच्छेदः – स् + अ + न् + आ + त् + अ + न् + अ + ध् + अ + र् + म् + अ + स् + य् + अ
  • तत्र सा सनातनधर्मस्य स्त्रीविषयकैः उत्तमविचारैः प्रभाविता जाता।

हिन्दी में अर्थ​

सनातन धर्म के

Meaning in English

of Sanatan Dharma