संस्कृत शब्द पूजोपकरणं का अर्थ (Meaning of Samskrit word pUjopakaraNaM)
पूजोपकरणं
वर्णविच्छेदः – प् + ऊ + ज् + ओ + प् + अ + क् + अ + र् + अ + ण् + अं
- हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते?
- पूजोपकरणं साधुना निर्मितं तु सर्वैः पूज्यते।
- पूजोपकरणं यत्र अस्ति, तत्र देवस्य कृपा वर्धते।
हिन्दी में अर्थ
पूजा की सामग्री
Meaning in English
material required for worship

