संस्कृत शब्द​ स्नानं का अर्थ (Meaning of Samskrit word snAnaM)

स्नानं

वर्णविच्छेदः – स् + न् + आ + न् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया
  • अहं स्नानं करोमि।
  • अहम् आदौ स्नानं करोमि।
  • एकस्मिन् दिने सः साधुः स्नानं कर्तुं नदीं गच्छति।
  • त्वं स्नानं कदा करोषि? — अहं स्नानं सप्तवादने करोमि।

हिन्दी में अर्थ​

स्नान, नहाना

Meaning in English

bathing