notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ स्नानं का अर्थ (Meaning of Samskrit word snAnaM)

स्नानं

वर्णविच्छेदः – स् + न् + आ + न् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया
  • अहं स्नानं करोमि।
  • अहम् आदौ स्नानं करोमि।
  • एकस्मिन् दिने सः साधुः स्नानं कर्तुं नदीं गच्छति।
  • त्वं स्नानं कदा करोषि?अहं स्नानं सप्तवादने करोमि।

हिन्दी में अर्थ​

स्नान, नहाना

Meaning in English

bathing

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)