संस्कृत शब्द​ क्रीडकः का अर्थ (Meaning of Samskrit word krIDakaH)

क्रीडकः

वर्णविच्छेदः – क् + र् + ई + ड् + अ + क् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • क्रीडकः क्रीडति।

हिन्दी में अर्थ​

खिलाड़ी

Meaning in English

player