संस्कृत शब्द​ नमति का अर्थ (Meaning of Samskrit word namati)

नमति

वर्णविच्छेदः – न् + अ + म् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • सुधा देवं नमति।

हिन्दी में अर्थ​

नमस्कार करता/करती है

Meaning in English

does Namaskar