संस्कृत शब्द​ शिल्पिनः का अर्थ (Meaning of Samskrit word shilpinaH)

शिल्पिनः

वर्णविच्छेदः – श् + इ + ल् + प् + इ + न् + अः
  • कृषकाः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेऽपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म​।

हिन्दी में अर्थ​

शिल्पकार

Meaning in English

craftsman, artisan