संस्कृत शब्द​ भिषजः का अर्थ (Meaning of Samskrit word bhiShajaH)

भिषजः

वर्णविच्छेदः – भ् + इ + ष् + अ + ज् + अः
  • कृषकाः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेऽपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म​।

हिन्दी में अर्थ​

चिकित्सक

Meaning in English

doctor