संस्कृत शब्द​ कुविन्दाः का अर्थ (Meaning of Samskrit word kuvindAH)

कुविन्दाः

वर्णविच्छेदः – क् + उ + व् + इ + न् + द् + आः
  • कृषकाः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेऽपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म​।

हिन्दी में अर्थ​

बुनकर

Meaning in English

weaver