संस्कृत शब्द शरीरमाद्यं का अर्थ (Meaning of Samskrit word sharIramAdyaM)
शरीरमाद्यं
वर्णविच्छेदः – श् + अ + र् + ई + र् + अ + म् + आ + द् + य् + अं
- त्वं तु जानासि एव शरीरमाद्यं खलु धर्मसाधनम्।
- सर्वे ज्ञातुं आवश्यकं शरीरमाद्यं धर्मस्य मार्गः अस्ति।
- अयं शरीरमाद्यं धर्मस्य आधारभूतं अस्ति।
हिन्दी में अर्थ
शरीर प्रथम है
Meaning in English
the body is the first

