notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ शरीरमाद्यं का अर्थ (Meaning of Samskrit word sharIramAdyaM)

शरीरमाद्यं

वर्णविच्छेदः – श् + अ + र् + ई + र् + अ + म् + आ + द् + य् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा
  • त्वं तु जानासि एव शरीरमाद्यं खलु धर्मसाधनम्।
  • सर्वे ज्ञातुं आवश्यकं शरीरमाद्यं धर्मस्य मार्गः अस्ति।
  • अयं शरीरमाद्यं धर्मस्य आधारभूतं अस्ति।

हिन्दी में अर्थ​

शरीर प्रथम है

Meaning in English

the body is the first

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)