संस्कृत शब्द धर्मसाधनम् का अर्थ (Meaning of Samskrit word dharmasAdhanam)
धर्मसाधनम्
वर्णविच्छेदः – ध् + अ + र् + म् + अ + स् + आ + ध् + अ + न् + अ + म्
- त्वं तु जानासि एव शरीरमाद्यं खलु धर्मसाधनम्।
- धर्मसाधनं तस्याः जीवनस्य लक्ष्यं अस्ति।
- धर्मसाधनं सर्वेषां जनानां कर्तव्यं अस्ति।
हिन्दी में अर्थ
धर्म का साधन है
Meaning in English
is the means to perform/practice

