notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ सङ्कटम् का अर्थ (Meaning of Samskrit word sa~NkaTam)

सङ्कटम् 🔊

वर्णविच्छेदः – स् + अ + ङ् + क् + अ + ट् + अ + म्
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — सङ्कट
  • स्वस्य प्राणदातुः उपरि सङ्कटम् आपन्नम् इति दृष्ट्वा सा पिपीलिका त्वरया तस्य व्याधस्य पादे कर्तनं कृतवती।

हिन्दी में अर्थ​

खतरा

Meaning in English

danger

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)