notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ आपन्नम् का अर्थ (Meaning of Samskrit word Apannam)

आपन्नम् 🔊

वर्णविच्छेदः – आ + प् + अ + न् + न् + अ + म्
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — आपन्न धातुः — पद् उपसर्गः — आङ् प्रत्ययः — क्त
  • स्वस्य प्राणदातुः उपरि सङ्कटम् आपन्नम् इति दृष्ट्वा सा पिपीलिका त्वरया तस्य व्याधस्य पादे कर्तनं कृतवती।

हिन्दी में अर्थ​

आया

Meaning in English

Came

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)