notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ प्राणदातुः का अर्थ (Meaning of Samskrit word prANadAtuH)

प्राणदातुः 🔊

वर्णविच्छेदः – प् + र् + आ + ण् + अ + द् + आ + त् + उः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — प्राणदातृ
  • स्वस्य प्राणदातुः उपरि सङ्कटम् आपन्नम् इति दृष्ट्वा सा पिपीलिका त्वरया तस्य व्याधस्य पादे कर्तनं कृतवती।

हिन्दी में अर्थ​

जीवनदाता

Meaning in English

life-giver

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)