संस्कृत शब्द​ सर्वत्र का अर्थ (Meaning of Samskrit word sarvatra)

सर्वत्र

वर्णविच्छेदः – स् + अ + र् + व् + अ + त् + र् + अ
अव्ययम्
  • ईश्वरः सर्वत्र अस्ति।
  • सः सर्वत्र पश्यति।
  • सर्वत्र वर्षाः पतन्ति।
  • सर्वत्र प्रसन्नता एव प्रसन्नता अस्ति।
  • सः भारते सर्वत्र अटित्वा भारतीयां संस्कृतिं सम्यक् अवागच्छत्।

हिन्दी में अर्थ​

सब जगह

Meaning in English

at all places