संस्कृत शब्द​ पिबति का अर्थ (Meaning of Samskrit word pibati)

पिबति

वर्णविच्छेदः – प् + इ + ब् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • काकः जलं पिबति।
  • मोहनः दुग्धं पिबति।
  • सः चायं पिबति।

हिन्दी में अर्थ​

पीता है, पीती है

Meaning in English

drinks (verb)