#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ पश्यति का अर्थ (Meaning of Samskrit word pashyati)

पश्यति

वर्णविच्छेदः – प् + अ + श् + य् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • सः सर्वत्र पश्यति।
  • सः नेत्रेण पश्यति।
  • वैष्णवी चित्रं पश्यति।
  • अरुणः दर्शयति, सम्राटः पश्यति।
  • काकः हंसं पश्यति। 'हंसः सदा स्नानं करोति। अतः हंसः श्वेतः' इति काकः चिन्तयति।

हिन्दी में अर्थ​

देखता है, देखती है

Meaning in English

sees (verb)

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)