संस्कृत शब्द​ पश्यति का अर्थ (Meaning of Samskrit word pashyati)

पश्यति

वर्णविच्छेदः – प् + अ + श् + य् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • सः सर्वत्र पश्यति।
  • सः नेत्रेण पश्यति।
  • वैष्णवी चित्रं पश्यति।
  • अरुणः दर्शयति, सम्राटः पश्यति।
  • काकः हंसं पश्यति। 'हंसः सदा स्नानं करोति। अतः हंसः श्वेतः' इति काकः चिन्तयति।

हिन्दी में अर्थ​

देखता है, देखती है

Meaning in English

sees (verb)