संस्कृत शब्द​ सर्वदा का अर्थ (Meaning of Samskrit word sarvadA)

सर्वदा

वर्णविच्छेदः – स् + अ + र् + व् + अ + द् + आ
अव्ययम्
  • अहं सर्वदा सत्यं वदामि।
  • सत्यवक्ता सर्वदा सत्यं वदति।
  • ते महानुभावाः सर्वदा प्रातस्स्मरणीयाः चिरस्मरणीयाः साक्षाद्देवा एव सन्ति।

हिन्दी में अर्थ​

हमेशा

Meaning in English

always