संस्कृत शब्द​ सत्यं का अर्थ (Meaning of Samskrit word satyaM)

सत्यं

वर्णविच्छेदः – स् + अ + त् + य् + अं
  • अहं सर्वदा सत्यं वदामि।
  • सत्यवक्ता सर्वदा सत्यं वदति।
  • सत्यं ब्रूहि।

हिन्दी में अर्थ​

सत्य

Meaning in English

truth