संस्कृत शब्द​ पिष्टेन का अर्थ (Meaning of Samskrit word piShTena)

पिष्टेन

वर्णविच्छेदः – प् + इ + ष् + ट् + ए + न् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — तृतीया
  • कदाचित् सः पिष्टेन पूर्णम् एकं घटं प्राप्तवान्।

हिन्दी में अर्थ​

आटे से

Meaning in English

with flour