संस्कृत शब्द​ समुद्रलङ्घनं का अर्थ (Meaning of Samskrit word samudrala~NghanaM)

समुद्रलङ्घनं

वर्णविच्छेदः – स् + अ + म् + उ + द् + र् + अ + ल् + अ + ङ् + घ् + अ + न् + अं
  • सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्।

हिन्दी में अर्थ​

समुद्र को पार करना

Meaning in English

crossing the ocean