🏠 शब्दकोषः → लङ्काम् (laṅkām) संस्कृत शब्द लङ्काम् का अर्थ (Meaning of Samskrit word la~NkAm) लङ्काम् 🔊 वर्णविच्छेदः – ल् + अ + ङ् + क् + आ + म् एकवचनम् स्त्रीलिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — लङ्का सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्। हिन्दी में अर्थ लंका Meaning in English Lanka १ ← समुद्रलङ्घनं सर्वेषु → अपनी राय दें (Your comment) ⓘ आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.) ⓘ कृपया अपनी राय केवल इस शब्द और अर्थ के बारे में दें। (Please keep your comment around this word and meaning only.) राय दें / SAVE