Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ अन्वेषणार्थम् का अर्थ (Meaning of Samskrit word anveShaNArtham)

अन्वेषणार्थम्

वर्णविच्छेदः – अ + न् + व् + ए + ष् + अ + ण् + आ + र् + थ् + अ + म्
अव्ययम्
  • सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्।
  • सीतायाः अन्वेषणार्थम् उत्तरस्यां दिशि गतायाः वानरसेनायाः नायकः शतबलिः आसीत्।

हिन्दी में अर्थ​

की खोज में

Meaning in English

in search of

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)