संस्कृत शब्द​ समीपे का अर्थ (Meaning of Samskrit word samIpe)

समीपे

वर्णविच्छेदः – स् + अ + म् + ई + प् + ए
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — सप्तमी
  • रामः भरतस्य समीपे गत्वा वदति।
  • मम गृहं समीपे एव अस्ति। अतः अहं पादाभ्याम् एव आगच्छामि।
  • कन्याकुमारी भारतस्य दक्षिणभागे अस्ति। हिन्दुमहासागरस्य समीपे अस्ति। तत्र बहूनि सुन्दराणि स्थानानि सन्ति।

हिन्दी में अर्थ​

पास

Meaning in English

near