संस्कृत शब्द​ भरतस्य का अर्थ (Meaning of Samskrit word bharatasya)

भरतस्य

वर्णविच्छेदः – भ् + अ + र् + अ + त् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • रामः भरतस्य समीपे गत्वा वदति।
  • श्रीमद्रामायणस्य पात्रेषु अतीव प्रशस्यं त्यागमयं पात्रं भरतस्य।

हिन्दी में अर्थ​

भरत के

Meaning in English

Bharat's