#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ भरतस्य का अर्थ (Meaning of Samskrit word bharatasya)

भरतस्य

वर्णविच्छेदः – भ् + अ + र् + अ + त् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • रामः भरतस्य समीपे गत्वा वदति।
  • श्रीमद्रामायणस्य पात्रेषु अतीव प्रशस्यं त्यागमयं पात्रं भरतस्य।

हिन्दी में अर्थ​

भरत के

Meaning in English

Bharat's

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)