संस्कृत शब्द​ गतवन्तः का अर्थ (Meaning of Samskrit word gatavantaH)

गतवन्तः

वर्णविच्छेदः – ग् + अ + त् + अ + व् + अ + न् + त् + अः
  • वयं सर्वे मम मातुलगृहं गतवन्तः।
  • यूयं सर्वे कुत्र गतवन्तः आस्त​? - वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म​।

हिन्दी में अर्थ​

ग​ए थे

Meaning in English

had gone