संस्कृत शब्द​ सायङ्काले का अर्थ (Meaning of Samskrit word sAya~NkAle)

सायङ्काले

वर्णविच्छेदः – स् + आ + य् + अ + ङ् + क् + आ + ल् + ए
  • अम्ब​, अद्य भानुवासरः। किं वयम् उद्यानं गच्छाम​? — अस्तु, सायङ्काले पञ्चवादने गच्छाम​।
  • त्वम् अद्य सायङ्काले किं करिष्यसि?

हिन्दी में अर्थ​

संध्या में, सायंकाल में

Meaning in English

in the evening