संस्कृत शब्द​ गच्छाम का अर्थ (Meaning of Samskrit word gachChAma)

गच्छाम

वर्णविच्छेदः – ग् + अ + च् + छ् + आ + म् + अ
बहुवचनम् पुरुषः — उत्तमः क्रियापदम्
कर्तरि लोट्लकारः (परस्मैपदम्)
  • अम्ब​, अद्य भानुवासरः। किं वयम् उद्यानं गच्छाम​? — अस्तु, सायङ्काले पञ्चवादने गच्छाम​।

हिन्दी में अर्थ​

चलें

Meaning in English

go (imperative)