संस्कृत शब्द​ अम्बा का अर्थ (Meaning of Samskrit word ambA)

अम्बा

वर्णविच्छेदः – अ + म् + ब् + आ
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा
  • अद्य शुक्रवासरः। मम अम्बा लक्ष्मीपूजां करोति।
  • अम्बा पाणिभ्यां कङ्कणानि निष्कासयति।

हिन्दी में अर्थ​

माँ

Meaning in English

mother