संस्कृत शब्द​ सा का अर्थ (Meaning of Samskrit word sA)

सा

वर्णविच्छेदः – स् + आ
एकवचनम् स्त्रीलिङ्गम् सर्वनाम
  • सा शिक्षिका अस्ति।
  • सा का? — सा सीता।
  • सा किम् करोति? — सा पठति।
  • सा कदा ध्यानं करोति? — सा सायं चतुर्वादने ध्यानं करोति।
  • स्वगृहस्य पुरतः आगतं सुन्दरं युवकं दृष्ट्वा सा मूकविस्मिता सञ्जाता।

हिन्दी में अर्थ​

वह, वो

Meaning in English

she