#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ सा का अर्थ (Meaning of Samskrit word sA)

सा

वर्णविच्छेदः – स् + आ
एकवचनम् स्त्रीलिङ्गम् सर्वनाम
  • सा शिक्षिका अस्ति।
  • सा का? — सा सीता।
  • सा किम् करोति? — सा पठति।
  • सा कदा ध्यानं करोति? — सा सायं चतुर्वादने ध्यानं करोति।
  • स्वगृहस्य पुरतः आगतं सुन्दरं युवकं दृष्ट्वा सा मूकविस्मिता सञ्जाता।

हिन्दी में अर्थ​

वह, वो

Meaning in English

she

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)