संस्कृत शब्द सा का अर्थ (Meaning of Samskrit word sA)
सा
वर्णविच्छेदः – स् + आ
- सा शिक्षिका अस्ति।
- सा का? — सा सीता।
- सा किम् करोति? — सा पठति।
- सा कदा ध्यानं करोति? — सा सायं चतुर्वादने ध्यानं करोति।
- स्वगृहस्य पुरतः आगतं सुन्दरं युवकं दृष्ट्वा सा मूकविस्मिता सञ्जाता।
हिन्दी में अर्थ
वह, वो
Meaning in English
she

