संस्कृत शब्द​ एषः का अर्थ (Meaning of Samskrit word eShaH)

एषः

वर्णविच्छेदः – ए + ष् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • एषः बालकः।
  • एषः छात्रः।
  • एषः कलमः।
  • एषः रमेशः।
  • एषः अध्यापकः।
  • एषः बालकः रामः।
  • एषः देवलोकस्य मार्गः वर्तते।
  • एषः योग्यः मार्गः नास्ति।

हिन्दी में अर्थ​

यह

Meaning in English

this